A 16-5(1) Triśaktibheda Rudramāhātmya

Manuscript culture infobox

Filmed in: A 16/5
Title: Triśaktibhedarudramāhātmya
Dimensions: 27.5 x 5 cm x 9 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1645
Remarks:


Reel No. A 16-5(1)

Inventory No. 79031

Title Triśaktibheda Rudramāhātmya

Remarks This text is assigned to the Varāhapurāṇa.

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged at margins

Size 27.5 x 5 cm

Binding Hole 1

Folios 4

Lines per Folio 5

Foliation figures in both margins, in left 1–5 in right 47–51

Place of Deposit NAK

Accession No. 1-1645

Edited MS no

Manuscript Features

Different handwritings. Two folios are without number.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāye(!) ||

varāha uvāca ||

śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ |

yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||

tatraḥ(!) sṛṣṭῑ(!) purā proktā śvetavarṇṇā svarῑpinῑ(!) |

ekākṣareti vikhyātā sarvākṣaramayῑ subhā ||

vāgī〇sī sā samākhyātā kva cid devī saraśvatī |

seva(!) vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā || (fol. 1v1–2)

Sub-colophon

ity ādivarāhapurāṇe triśaktimāhātmye sṛṣṭistati(!) || (fol. 2r5)

ity ādivarāhapurāṇe triśaktibhede mahiṣāsuravadha(!)|| (fol. 3v1)

End

yāvaṃtyas tā mahāśatyos(!) tāvadrūpāṇi saṃkaraḥ |

kṛtavān tāś(!) ca bhajate patirūpeṇa sarvadā ||

yaś ca rādhayate tās tu tasya rudre ṣutosite(!) |

sidhyaṃte tās tadā devyo maṃtrino nātra saṃśayaḥ || ❁ ||

ity ādivarāhapurāṇe triśaktibhede rudramahātmyaḥ samāpteti|| (fol. 5r5–v2)

Microfilm Details

Reel No. A 16/5

Date of Filming 20-08-70

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 2002