A 16-5(1) Triśaktibheda Rudramāhātmya
Manuscript culture infobox
Filmed in: A 16/5
Title: Triśaktibhedarudramāhātmya
Dimensions: 27.5 x 5 cm x 9 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1645
Remarks:
Reel No. A 16-5(1)
Inventory No. 79031
Title Triśaktibheda Rudramāhātmya
Remarks This text is assigned to the Varāhapurāṇa.
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State damaged at margins
Size 27.5 x 5 cm
Binding Hole 1
Folios 4
Lines per Folio 5
Foliation figures in both margins, in left 1–5 in right 47–51
Place of Deposit NAK
Accession No. 1-1645
Edited MS no
Manuscript Features
Different handwritings. Two folios are without number.
Excerpts
Beginning
❖ oṃ namaś caṇḍikāye(!) ||
varāha uvāca ||
śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ |
yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||
tatraḥ(!) sṛṣṭῑ(!) purā proktā śvetavarṇṇā svarῑpinῑ(!) |
ekākṣareti vikhyātā sarvākṣaramayῑ subhā ||
vāgī〇sī sā samākhyātā kva cid devī saraśvatī |
seva(!) vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā || (fol. 1v1–2)
Sub-colophon
ity ādivarāhapurāṇe triśaktimāhātmye sṛṣṭistati(!) || (fol. 2r5)
ity ādivarāhapurāṇe triśaktibhede mahiṣāsuravadha(!)|| (fol. 3v1)
End
yāvaṃtyas tā mahāśatyos(!) tāvadrūpāṇi saṃkaraḥ |
kṛtavān tāś(!) ca bhajate patirūpeṇa sarvadā ||
yaś ca rādhayate tās tu tasya rudre ṣutosite(!) |
sidhyaṃte tās tadā devyo maṃtrino nātra saṃśayaḥ || ❁ ||
ity ādivarāhapurāṇe triśaktibhede rudramahātmyaḥ samāpteti|| (fol. 5r5–v2)
Microfilm Details
Reel No. A 16/5
Date of Filming 20-08-70
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by DA
Date 2002